Original

ब्राह्मेणास्त्रेण स तु मां प्रबध्नाच्चातिवेगतः ।रज्जूभिरभिबध्नन्ति ततो मां तत्र राक्षसाः ॥ ११० ॥

Segmented

ब्राह्मेण अस्त्रेण स तु माम् प्रबध्नात् च अतिवेगात् रज्जूभिः अभिबध्नन्ति ततो माम् तत्र राक्षसाः

Analysis

Word Lemma Parse
ब्राह्मेण ब्राह्म pos=a,g=n,c=3,n=s
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
माम् मद् pos=n,g=,c=2,n=s
प्रबध्नात् प्रबन्ध् pos=v,p=3,n=s,l=lan
pos=i
अतिवेगात् अतिवेग pos=n,g=m,c=5,n=s
रज्जूभिः रज्जु pos=n,g=f,c=3,n=p
अभिबध्नन्ति अभिबन्ध् pos=v,p=3,n=p,l=lat
ततो ततस् pos=i
माम् मद् pos=n,g=,c=2,n=s
तत्र तत्र pos=i
राक्षसाः राक्षस pos=n,g=m,c=1,n=p