Original

प्रहतं च मया तस्य लाङ्गूलेन महागिरेः ।शिखरं सूर्यसंकाशं व्यशीर्यत सहस्रधा ॥ ११ ॥

Segmented

प्रहतम् च मया तस्य लाङ्गूलेन महा-गिरेः शिखरम् सूर्य-संकाशम् व्यशीर्यत सहस्रधा

Analysis

Word Lemma Parse
प्रहतम् प्रहन् pos=va,g=n,c=1,n=s,f=part
pos=i
मया मद् pos=n,g=,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
लाङ्गूलेन लाङ्गूल pos=n,g=n,c=3,n=s
महा महत् pos=a,comp=y
गिरेः गिरि pos=n,g=m,c=6,n=s
शिखरम् शिखर pos=n,g=n,c=1,n=s
सूर्य सूर्य pos=n,comp=y
संकाशम् संकाश pos=n,g=n,c=1,n=s
व्यशीर्यत विशृ pos=v,p=3,n=s,l=lan
सहस्रधा सहस्रधा pos=i