Original

महता हि महाबाहुः प्रत्ययेन महाबलः ।प्रेषितो रावणेनैष सह वीरैर्मदोत्कटैः ॥ १०९ ॥

Segmented

महता हि महा-बाहुः प्रत्ययेन महा-बलः प्रेषितो रावणेन एष सह वीरैः मद-उत्कटैः

Analysis

Word Lemma Parse
महता महत् pos=a,g=m,c=3,n=s
हि हि pos=i
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
प्रत्ययेन प्रत्यय pos=n,g=m,c=3,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
प्रेषितो प्रेषय् pos=va,g=m,c=1,n=s,f=part
रावणेन रावण pos=n,g=m,c=3,n=s
एष एतद् pos=n,g=m,c=1,n=s
सह सह pos=i
वीरैः वीर pos=n,g=m,c=3,n=p
मद मद pos=n,comp=y
उत्कटैः उत्कट pos=a,g=m,c=3,n=p