Original

तस्याप्यहं बलं सर्वं तं च राक्षसपुंगवम् ।नष्टौजसं रणे कृत्वा परं हर्षमुपागमम् ॥ १०८ ॥

Segmented

तस्य अपि अहम् बलम् सर्वम् तम् च राक्षस-पुंगवम् नष्ट-ओजसम् रणे कृत्वा परम् हर्षम् उपागमम्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अपि अपि pos=i
अहम् मद् pos=n,g=,c=1,n=s
बलम् बल pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
pos=i
राक्षस राक्षस pos=n,comp=y
पुंगवम् पुंगव pos=n,g=m,c=2,n=s
नष्ट नश् pos=va,comp=y,f=part
ओजसम् ओजस् pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
कृत्वा कृ pos=vi
परम् पर pos=n,g=m,c=2,n=s
हर्षम् हर्ष pos=n,g=m,c=2,n=s
उपागमम् उपगम् pos=v,p=1,n=s,l=lun