Original

तमक्षमागतं भग्नं निशम्य स दशाननः ।तत इन्द्रजितं नाम द्वितीयं रावणः सुतम् ।व्यादिदेश सुसंक्रुद्धो बलिनं युद्धदुर्मदम् ॥ १०७ ॥

Segmented

तम् अक्षम् आगतम् भग्नम् निशम्य स दशाननः तत इन्द्रजितम् नाम द्वितीयम् रावणः सुतम् व्यादिदेश सु संक्रुद्धः बलिनम् युद्ध-दुर्मदम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अक्षम् अक्ष pos=n,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
भग्नम् भञ्ज् pos=va,g=m,c=2,n=s,f=part
निशम्य निशामय् pos=vi
तद् pos=n,g=m,c=1,n=s
दशाननः दशानन pos=n,g=m,c=1,n=s
तत ततस् pos=i
इन्द्रजितम् इन्द्रजित् pos=n,g=m,c=2,n=s
नाम नाम pos=i
द्वितीयम् द्वितीय pos=a,g=m,c=2,n=s
रावणः रावण pos=n,g=m,c=1,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
व्यादिदेश व्यादिश् pos=v,p=3,n=s,l=lit
सु सु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
बलिनम् बलिन् pos=a,g=m,c=2,n=s
युद्ध युद्ध pos=n,comp=y
दुर्मदम् दुर्मद pos=a,g=m,c=2,n=s