Original

तं तु मन्दोदरी पुत्रं कुमारं रणपण्डितम् ।सहसा खं समुत्क्रान्तं पादयोश्च गृहीतवान् ।चर्मासिनं शतगुणं भ्रामयित्वा व्यपेषयम् ॥ १०६ ॥

Segmented

तम् तु मन्दोदरी पुत्रम् कुमारम् रण-पण्डितम् सहसा खम् समुत्क्रान्तम् पादयोः च गृहीतवान् शत-गुणम् भ्रामयित्वा व्यपेषयम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
मन्दोदरी मन्दोदरी pos=n,g=f,c=1,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
कुमारम् कुमार pos=n,g=m,c=2,n=s
रण रण pos=n,comp=y
पण्डितम् पण्डित pos=a,g=m,c=2,n=s
सहसा सहस् pos=n,g=n,c=3,n=s
खम् pos=n,g=n,c=2,n=s
समुत्क्रान्तम् समुत्क्रम् pos=va,g=m,c=2,n=s,f=part
पादयोः पाद pos=n,g=m,c=7,n=d
pos=i
गृहीतवान् ग्रह् pos=va,g=m,c=1,n=s,f=part
शत शत pos=n,comp=y
गुणम् गुण pos=n,g=m,c=2,n=s
भ्रामयित्वा भ्रामय् pos=vi
व्यपेषयम् विपेषय् pos=v,p=1,n=s,l=lan