Original

मन्त्रिपुत्रान्हताञ्श्रुत्वा समरे लघुविक्रमान् ।पञ्चसेनाग्रगाञ्शूरान्प्रेषयामास रावणः ।तानहं सह सैन्यान्वै सर्वानेवाभ्यसूदयम् ॥ १०४ ॥

Segmented

मन्त्रि-पुत्रान् हताञ् श्रुत्वा समरे लघु-विक्रमान् पञ्च-सेना-अग्रगान् शूरान् प्रेषयामास रावणः तान् अहम् सह सैन्यान् वै सर्वान् एव अभ्यसूदयम्

Analysis

Word Lemma Parse
मन्त्रि मन्त्रिन् pos=n,comp=y
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
हताञ् हन् pos=va,g=m,c=2,n=p,f=part
श्रुत्वा श्रु pos=vi
समरे समर pos=n,g=n,c=7,n=s
लघु लघु pos=a,comp=y
विक्रमान् विक्रम pos=n,g=m,c=2,n=p
पञ्च पञ्चन् pos=n,comp=y
सेना सेना pos=n,comp=y
अग्रगान् अग्रग pos=n,g=m,c=2,n=p
शूरान् शूर pos=n,g=m,c=2,n=p
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
रावणः रावण pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
सह सह pos=i
सैन्यान् सैन्य pos=n,g=m,c=2,n=p
वै वै pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
एव एव pos=i
अभ्यसूदयम् अभिषूदय् pos=v,p=1,n=s,l=lan