Original

तच्छ्रुत्वा राक्षसेन्द्रस्तु मन्त्रिपुत्रान्महाबलान् ।पदातिबलसंपन्नान्प्रेषयामास रावणः ।परिघेणैव तान्सर्वान्नयामि यमसादनम् ॥ १०३ ॥

Segmented

तत् श्रुत्वा राक्षस-इन्द्रः तु मन्त्रि-पुत्रान् महा-बलान् पदाति-बल-सम्पन्नान् प्रेषयामास रावणः परिघेन एव तान् सर्वान् नयामि यम-सादनम्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
राक्षस राक्षस pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
तु तु pos=i
मन्त्रि मन्त्रिन् pos=n,comp=y
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
बलान् बल pos=n,g=m,c=2,n=p
पदाति पदाति pos=n,comp=y
बल बल pos=n,comp=y
सम्पन्नान् सम्पद् pos=va,g=m,c=2,n=p,f=part
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
रावणः रावण pos=n,g=m,c=1,n=s
परिघेन परिघ pos=n,g=m,c=3,n=s
एव एव pos=i
तान् तद् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
नयामि नी pos=v,p=1,n=s,l=lat
यम यम pos=n,comp=y
सादनम् सादन pos=n,g=n,c=2,n=s