Original

तमहं बलसंपन्नं राक्षसं रणकोविदम् ।परिघेणातिघोरेण सूदयामि सहानुगम् ॥ १०२ ॥

Segmented

तम् अहम् बल-सम्पन्नम् राक्षसम् रण-कोविदम् परिघेन अति घोरेन सूदयामि सहानुगम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
बल बल pos=n,comp=y
सम्पन्नम् सम्पद् pos=va,g=m,c=2,n=s,f=part
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
रण रण pos=n,comp=y
कोविदम् कोविद pos=a,g=m,c=2,n=s
परिघेन परिघ pos=n,g=m,c=3,n=s
अति अति pos=i
घोरेन घोर pos=a,g=m,c=3,n=s
सूदयामि सूदय् pos=v,p=1,n=s,l=lat
सहानुगम् सहानुग pos=a,g=m,c=2,n=s