Original

तत्रस्थान्राक्षसान्हत्वा शतं स्तम्भेन वै पुनः ।ललाम भूतो लङ्काया मया विध्वंसितो रुषा ॥ १०० ॥

Segmented

तत्रस्थान् राक्षसान् हत्वा शतम् स्तम्भेन वै पुनः ललाम-भूतः लङ्काया मया विध्वंसितो रुषा

Analysis

Word Lemma Parse
तत्रस्थान् तत्रस्थ pos=a,g=m,c=2,n=p
राक्षसान् राक्षस pos=n,g=m,c=2,n=p
हत्वा हन् pos=vi
शतम् शत pos=n,g=n,c=2,n=s
स्तम्भेन स्तम्भ pos=n,g=m,c=3,n=s
वै वै pos=i
पुनः पुनर् pos=i
ललाम ललाम pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
लङ्काया लङ्का pos=n,g=f,c=6,n=s
मया मद् pos=n,g=,c=3,n=s
विध्वंसितो विध्वंसय् pos=va,g=m,c=1,n=s,f=part
रुषा रुष् pos=n,g=f,c=3,n=s