Original

उपसंगम्य तं दिव्यं काञ्चनं नगसत्तमम् ।कृता मे मनसा बुद्धिर्भेत्तव्योऽयं मयेति च ॥ १० ॥

Segmented

उपसंगम्य तम् दिव्यम् काञ्चनम् नग-सत्तमम् कृता मे मनसा बुद्धिः भेत्तव्यो ऽयम् मया इति च

Analysis

Word Lemma Parse
उपसंगम्य उपसंगम् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
दिव्यम् दिव्य pos=a,g=m,c=2,n=s
काञ्चनम् काञ्चन pos=a,g=m,c=2,n=s
नग नग pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s
कृता कृ pos=va,g=f,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
भेत्तव्यो भिद् pos=va,g=m,c=1,n=s,f=krtya
ऽयम् इदम् pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
इति इति pos=i
pos=i