Original

ततस्तस्य गिरेः शृङ्गे महेन्द्रस्य महाबलाः ।हनुमत्प्रमुखाः प्रीतिं हरयो जग्मुरुत्तमाम् ॥ १ ॥

Segmented

ततस् तस्य गिरेः शृङ्गे महेन्द्रस्य महा-बलाः हनुमत्-प्रमुखाः प्रीतिम् हरयो जग्मुः उत्तमाम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
गिरेः गिरि pos=n,g=m,c=6,n=s
शृङ्गे शृङ्ग pos=n,g=n,c=7,n=s
महेन्द्रस्य महेन्द्र pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
हनुमत् हनुमन्त् pos=n,comp=y
प्रमुखाः प्रमुख pos=a,g=m,c=1,n=p
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
हरयो हरि pos=n,g=m,c=1,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
उत्तमाम् उत्तम pos=a,g=f,c=2,n=s