Original

नदन्नादेन महता मेघस्वनमहास्वनः ।आजगाम महातेजाः पुनर्मध्येन सागरम् ॥ ८ ॥

Segmented

नदन् नादेन महता मेघ-स्वन-महा-स्वनः आजगाम महा-तेजाः पुनः मध्येन सागरम्

Analysis

Word Lemma Parse
नदन् नद् pos=va,g=m,c=1,n=s,f=part
नादेन नाद pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
मेघ मेघ pos=n,comp=y
स्वन स्वन pos=n,comp=y
महा महत् pos=a,comp=y
स्वनः स्वन pos=n,g=m,c=1,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
मध्येन मध्य pos=n,g=n,c=3,n=s
सागरम् सागर pos=n,g=m,c=2,n=s