Original

प्रविशन्नभ्रजालानि निष्क्रमंश्च पुनः पुनः ।प्रच्छन्नश्च प्रकाशश्च चन्द्रमा इव लक्ष्यते ॥ ७ ॥

Segmented

प्रविशन्न् अभ्र-जालानि निष्क्रामन् च पुनः पुनः प्रच्छन्नः च प्रकाशः च चन्द्रमा इव लक्ष्यते

Analysis

Word Lemma Parse
प्रविशन्न् प्रविश् pos=va,g=m,c=1,n=s,f=part
अभ्र अभ्र pos=n,comp=y
जालानि जाल pos=n,g=n,c=2,n=p
निष्क्रामन् निष्क्रम् pos=va,g=m,c=1,n=s,f=part
pos=i
पुनः पुनर् pos=i
पुनः पुनर् pos=i
प्रच्छन्नः प्रच्छद् pos=va,g=m,c=1,n=s,f=part
pos=i
प्रकाशः प्रकाश pos=a,g=m,c=1,n=s
pos=i
चन्द्रमा चन्द्रमस् pos=n,g=m,c=1,n=s
इव इव pos=i
लक्ष्यते लक्षय् pos=v,p=3,n=s,l=lat