Original

पाण्डुरारुणवर्णानि नीलमाञ्जिष्ठकानि च ।हरितारुणवर्णानि महाभ्राणि चकाशिरे ॥ ६ ॥

Segmented

पाण्डुर-अरुण-वर्णानि नील-माञ्जिष्ठकानि च हरित-अरुण-वर्णानि महा-अभ्राणि चकाशिरे

Analysis

Word Lemma Parse
पाण्डुर पाण्डुर pos=a,comp=y
अरुण अरुण pos=a,comp=y
वर्णानि वर्ण pos=n,g=n,c=1,n=p
नील नील pos=a,comp=y
माञ्जिष्ठकानि माञ्जिष्ठक pos=a,g=n,c=1,n=p
pos=i
हरित हरित pos=a,comp=y
अरुण अरुण pos=a,comp=y
वर्णानि वर्ण pos=n,g=n,c=1,n=p
महा महत् pos=a,comp=y
अभ्राणि अभ्र pos=n,g=n,c=1,n=p
चकाशिरे काश् pos=v,p=3,n=p,l=lit