Original

मारुतस्यालयं श्रीमान्कपिर्व्योमचरो महान् ।हनूमान्मेघजालानि विकर्षन्निव गच्छति ॥ ५ ॥

Segmented

मारुतस्य आलयम् श्रीमान् कपिः व्योम-चरः महान् हनुमन्त् मेघ-जालानि विकर्षन्न् इव गच्छति

Analysis

Word Lemma Parse
मारुतस्य मारुत pos=n,g=m,c=6,n=s
आलयम् आलय pos=n,g=m,c=2,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
कपिः कपि pos=n,g=m,c=1,n=s
व्योम व्योमन् pos=n,comp=y
चरः चर pos=a,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
हनुमन्त् हनुमन्त् pos=n,g=,c=1,n=s
मेघ मेघ pos=n,comp=y
जालानि जाल pos=n,g=n,c=2,n=p
विकर्षन्न् विकृष् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat