Original

हनूमता कीर्तिमता यशस्विना तथाङ्गदेनाङ्गदबद्धबाहुना ।मुदा तदाध्यासितमुन्नतं महन्महीधराग्रं ज्वलितं श्रियाभवत् ॥ ३८ ॥

Segmented

हनूमता कीर्तिमता यशस्विना तथा अङ्गदेन अङ्गद-बद्ध-बाहुना मुदा तदा अध्यासितम् उन्नतम् महन् महीधर-अग्रम् ज्वलितम् श्रिया अभवत्

Analysis

Word Lemma Parse
हनूमता हनुमन्त् pos=n,g=,c=3,n=s
कीर्तिमता कीर्तिमत् pos=a,g=m,c=3,n=s
यशस्विना यशस्विन् pos=a,g=m,c=3,n=s
तथा तथा pos=i
अङ्गदेन अङ्गद pos=n,g=m,c=3,n=s
अङ्गद अङ्गद pos=n,comp=y
बद्ध बन्ध् pos=va,comp=y,f=part
बाहुना बाहु pos=n,g=m,c=3,n=s
मुदा मुद् pos=n,g=f,c=3,n=s
तदा तदा pos=i
अध्यासितम् अध्यास् pos=va,g=n,c=1,n=s,f=part
उन्नतम् उन्नम् pos=va,g=n,c=1,n=s,f=part
महन् महत् pos=a,g=n,c=1,n=s
महीधर महीधर pos=n,comp=y
अग्रम् अग्र pos=n,g=n,c=1,n=s
ज्वलितम् ज्वल् pos=va,g=n,c=1,n=s,f=part
श्रिया श्री pos=n,g=f,c=3,n=s
अभवत् भू pos=v,p=3,n=s,l=lan