Original

तस्थौ तत्राङ्गदः श्रीमान्वानरैर्बहुभिर्वृतः ।उपास्यमानो विबुधैर्दिवि देवपतिर्यथा ॥ ३७ ॥

Segmented

तस्थौ तत्र अङ्गदः श्रीमान् वानरैः बहुभिः वृतः उपास्यमानो विबुधैः दिवि देवपतिः यथा

Analysis

Word Lemma Parse
तस्थौ स्था pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
अङ्गदः अङ्गद pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
वानरैः वानर pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
वृतः वृ pos=va,g=m,c=1,n=s,f=part
उपास्यमानो उपास् pos=va,g=m,c=1,n=s,f=part
विबुधैः विबुध pos=n,g=m,c=3,n=p
दिवि दिव् pos=n,g=m,c=7,n=s
देवपतिः देवपति pos=n,g=m,c=1,n=s
यथा यथा pos=i