Original

श्रोतुकामाः समुद्रस्य लङ्घनं वानरोत्तमाः ।दर्शनं चापि लङ्कायाः सीताया रावणस्य च ।तस्थुः प्राञ्जलयः सर्वे हनूमद्वदनोन्मुखाः ॥ ३६ ॥

Segmented

श्रोतु-कामाः समुद्रस्य लङ्घनम् वानर-उत्तमाः दर्शनम् च अपि लङ्कायाः सीताया रावणस्य च तस्थुः प्राञ्जलयः सर्वे हनुमन्त् वदन-उन्मुखाः

Analysis

Word Lemma Parse
श्रोतु श्रोतु pos=n,comp=y
कामाः काम pos=n,g=m,c=1,n=p
समुद्रस्य समुद्र pos=n,g=m,c=6,n=s
लङ्घनम् लङ्घन pos=n,g=n,c=2,n=s
वानर वानर pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=1,n=p
दर्शनम् दर्शन pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
लङ्कायाः लङ्का pos=n,g=f,c=6,n=s
सीताया सीता pos=n,g=f,c=6,n=s
रावणस्य रावण pos=n,g=m,c=6,n=s
pos=i
तस्थुः स्था pos=v,p=3,n=p,l=lit
प्राञ्जलयः प्राञ्जलि pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
हनुमन्त् हनुमन्त् pos=i
वदन वदन pos=n,comp=y
उन्मुखाः उन्मुख pos=a,g=m,c=1,n=p