Original

ततोऽङ्गदं हनूमन्तं जाम्बवन्तं च वानराः ।परिवार्य प्रमुदिता भेजिरे विपुलाः शिलाः ॥ ३५ ॥

Segmented

ततो ऽङ्गदम् हनूमन्तम् जाम्बवन्तम् च वानराः परिवार्य प्रमुदिता भेजिरे विपुलाः शिलाः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽङ्गदम् अङ्गद pos=n,g=m,c=2,n=s
हनूमन्तम् हनुमन्त् pos=n,g=,c=2,n=s
जाम्बवन्तम् जाम्बवन्त् pos=n,g=m,c=2,n=s
pos=i
वानराः वानर pos=n,g=m,c=1,n=p
परिवार्य परिवारय् pos=vi
प्रमुदिता प्रमुद् pos=va,g=m,c=1,n=p,f=part
भेजिरे भज् pos=v,p=3,n=p,l=lit
विपुलाः विपुल pos=a,g=f,c=2,n=p
शिलाः शिला pos=n,g=f,c=2,n=p