Original

दिष्ट्या दृष्टा त्वया देवी रामपत्नी यशस्विनी ।दिष्ट्या त्यक्ष्यति काकुत्स्थः शोकं सीता वियोगजम् ॥ ३४ ॥

Segmented

दिष्ट्या दृष्टा त्वया देवी राम-पत्नी यशस्विनी दिष्ट्या त्यक्ष्यति काकुत्स्थः शोकम् सीता-वियोग-जम्

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
दृष्टा दृश् pos=va,g=f,c=1,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
देवी देवी pos=n,g=f,c=1,n=s
राम राम pos=n,comp=y
पत्नी पत्नी pos=n,g=f,c=1,n=s
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
त्यक्ष्यति त्यज् pos=v,p=3,n=s,l=lrt
काकुत्स्थः काकुत्स्थ pos=n,g=m,c=1,n=s
शोकम् शोक pos=n,g=m,c=2,n=s
सीता सीता pos=n,comp=y
वियोग वियोग pos=n,comp=y
जम् pos=a,g=m,c=2,n=s