Original

सत्त्वे वीर्ये न ते कश्चित्समो वानरविद्यते ।यदवप्लुत्य विस्तीर्णं सागरं पुनरागतः ॥ ३३ ॥

Segmented

सत्त्वे वीर्ये न ते कश्चित् समो वानर विद्यते यद् अवप्लुत्य विस्तीर्णम् सागरम् पुनः आगतः

Analysis

Word Lemma Parse
सत्त्वे सत्त्व pos=n,g=n,c=7,n=s
वीर्ये वीर्य pos=n,g=n,c=7,n=s
pos=i
ते त्वद् pos=n,g=,c=6,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
समो सम pos=n,g=m,c=1,n=s
वानर वानर pos=n,g=m,c=8,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
यद् यत् pos=i
अवप्लुत्य अवप्लु pos=vi
विस्तीर्णम् विस्तृ pos=va,g=m,c=2,n=s,f=part
सागरम् सागर pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
आगतः आगम् pos=va,g=m,c=1,n=s,f=part