Original

उक्तवाक्यं हनूमन्तमङ्गदस्तु तदाब्रवीत् ।सर्वेषां हरिवीराणां मध्ये वाचमनुत्तमाम् ॥ ३२ ॥

Segmented

उक्त-वाक्यम् हनूमन्तम् अङ्गदः तु तदा ब्रवीत् सर्वेषाम् हरि-वीराणाम् मध्ये वाचम् अनुत्तमाम्

Analysis

Word Lemma Parse
उक्त वच् pos=va,comp=y,f=part
वाक्यम् वाक्य pos=n,g=m,c=2,n=s
हनूमन्तम् हनुमन्त् pos=n,g=,c=2,n=s
अङ्गदः अङ्गद pos=n,g=m,c=1,n=s
तु तु pos=i
तदा तदा pos=i
ब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
हरि हरि pos=n,comp=y
वीराणाम् वीर pos=n,g=m,c=6,n=p
मध्ये मध्य pos=n,g=n,c=7,n=s
वाचम् वाच् pos=n,g=f,c=2,n=s
अनुत्तमाम् अनुत्तम pos=a,g=f,c=2,n=s