Original

अपरे तु हनूमन्तं वानरा वारणोपमम् ।आप्लुत्य गिरिशृङ्गेभ्यः संस्पृशन्ति स्म हर्षिताः ॥ ३१ ॥

Segmented

अपरे तु हनूमन्तम् वानरा वारण-उपमम् आप्लुत्य गिरि-शृङ्गेभ्यः संस्पृशन्ति स्म हर्षिताः

Analysis

Word Lemma Parse
अपरे अपर pos=n,g=m,c=1,n=p
तु तु pos=i
हनूमन्तम् हनुमन्त् pos=n,g=,c=2,n=s
वानरा वानर pos=n,g=m,c=1,n=p
वारण वारण pos=n,comp=y
उपमम् उपम pos=a,g=m,c=2,n=s
आप्लुत्य आप्लु pos=vi
गिरि गिरि pos=n,comp=y
शृङ्गेभ्यः शृङ्ग pos=n,g=n,c=5,n=p
संस्पृशन्ति संस्पृश् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
हर्षिताः हर्षय् pos=va,g=m,c=1,n=p,f=part