Original

केचिदुच्छ्रितलाङ्गूलाः प्रहृष्टाः कपिकुञ्जराः ।अञ्चितायतदीर्घाणि लाङ्गूलानि प्रविव्यधुः ॥ ३० ॥

Segmented

केचिद् उच्छ्रित-लाङ्गूलाः प्रहृष्टाः कपि-कुञ्जराः अञ्चित-आयत-दीर्घा लाङ्गूलानि प्रविव्यधुः

Analysis

Word Lemma Parse
केचिद् कश्चित् pos=n,g=m,c=1,n=p
उच्छ्रित उच्छ्रि pos=va,comp=y,f=part
लाङ्गूलाः लाङ्गूल pos=n,g=m,c=1,n=p
प्रहृष्टाः प्रहृष् pos=va,g=m,c=1,n=p,f=part
कपि कपि pos=n,comp=y
कुञ्जराः कुञ्जर pos=n,g=m,c=1,n=p
अञ्चित अञ्च् pos=va,comp=y,f=part
आयत आयम् pos=va,comp=y,f=part
दीर्घा दीर्घ pos=a,g=n,c=2,n=p
लाङ्गूलानि लाङ्गूल pos=n,g=n,c=2,n=p
प्रविव्यधुः प्रव्यध् pos=v,p=3,n=p,l=lit