Original

क्ष्वेडन्त्यन्ये नदन्त्यन्ये गर्जन्त्यन्ये महाबलाः ।चक्रुः किल किलामन्ये प्रतिगर्जन्ति चापरे ॥ २९ ॥

Segmented

क्ष्वेडन्ति अन्ये नदन्ति अन्ये गर्जन्ति अन्ये महा-बलाः चक्रुः किलकिलाम् अन्ये प्रतिगर्जन्ति च अपरे

Analysis

Word Lemma Parse
क्ष्वेडन्ति क्ष्विड् pos=v,p=3,n=p,l=lat
अन्ये अन्य pos=n,g=m,c=1,n=p
नदन्ति नद् pos=v,p=3,n=p,l=lat
अन्ये अन्य pos=n,g=m,c=1,n=p
गर्जन्ति गर्ज् pos=v,p=3,n=p,l=lat
अन्ये अन्य pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
चक्रुः कृ pos=v,p=3,n=p,l=lit
किलकिलाम् किलकिला pos=n,g=f,c=2,n=s
अन्ये अन्य pos=n,g=m,c=1,n=p
प्रतिगर्जन्ति प्रतिगर्ज् pos=v,p=3,n=p,l=lat
pos=i
अपरे अपर pos=n,g=m,c=1,n=p