Original

ततो दृष्टेति वचनं महार्थममृतोपमम् ।निशम्य मारुतेः सर्वे मुदिता वानरा भवन् ॥ २८ ॥

Segmented

ततो दृष्टा इति वचनम् महार्थम् अमृत-उपमम् निशम्य मारुतेः सर्वे मुदिता वानराः अभवन्

Analysis

Word Lemma Parse
ततो ततस् pos=i
दृष्टा दृश् pos=va,g=f,c=1,n=s,f=part
इति इति pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
महार्थम् महार्थ pos=a,g=n,c=2,n=s
अमृत अमृत pos=n,comp=y
उपमम् उपम pos=a,g=n,c=2,n=s
निशम्य निशामय् pos=vi
मारुतेः मारुति pos=n,g=m,c=6,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
मुदिता मुद् pos=va,g=m,c=1,n=p,f=part
वानराः वानर pos=n,g=m,c=1,n=p
अभवन् भू pos=v,p=3,n=p,l=lan