Original

हनूमानब्रवीद्धृष्टस्तदा तान्वानरर्षभान् ।अशोकवनिकासंस्था दृष्टा सा जनकात्मजा ॥ २६ ॥

Segmented

हनूमान् अब्रवीत् हृष्टः तदा तान् वानर-ऋषभान् अशोक-वनिका-संस्था दृष्टा सा जनकात्मजा

Analysis

Word Lemma Parse
हनूमान् हनुमन्त् pos=n,g=,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
तान् तद् pos=n,g=m,c=2,n=p
वानर वानर pos=n,comp=y
ऋषभान् ऋषभ pos=n,g=m,c=2,n=p
अशोक अशोक pos=n,comp=y
वनिका वनिका pos=n,comp=y
संस्था संस्थ pos=a,g=f,c=1,n=s
दृष्टा दृश् pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
जनकात्मजा जनकात्मजा pos=n,g=f,c=1,n=s