Original

निषसाद च हस्तेन गृहीत्वा वालिनः सुतम् ।रमणीये वनोद्देशे महेन्द्रस्य गिरेस्तदा ॥ २५ ॥

Segmented

निषसाद च हस्तेन गृहीत्वा वालिनः सुतम् रमणीये वन-उद्देशे महेन्द्रस्य गिरेः तदा

Analysis

Word Lemma Parse
निषसाद निषद् pos=v,p=3,n=s,l=lit
pos=i
हस्तेन हस्त pos=n,g=m,c=3,n=s
गृहीत्वा ग्रह् pos=vi
वालिनः वालिन् pos=n,g=m,c=6,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
रमणीये रमणीय pos=a,g=m,c=7,n=s
वन वन pos=n,comp=y
उद्देशे उद्देश pos=n,g=m,c=7,n=s
महेन्द्रस्य महेन्द्र pos=n,g=m,c=6,n=s
गिरेः गिरि pos=n,g=m,c=6,n=s
तदा तदा pos=i