Original

स ताभ्यां पूजितः पूज्यः कपिभिश्च प्रसादितः ।दृष्टा देवीति विक्रान्तः संक्षेपेण न्यवेदयत् ॥ २४ ॥

Segmented

स ताभ्याम् पूजितः पूज्यः कपि च प्रसादितः दृष्टा देवीः इति विक्रान्तः संक्षेपेण न्यवेदयत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
ताभ्याम् तद् pos=n,g=m,c=3,n=d
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part
पूज्यः पूजय् pos=va,g=m,c=1,n=s,f=krtya
कपि कपि pos=n,g=m,c=3,n=p
pos=i
प्रसादितः प्रसादय् pos=va,g=m,c=1,n=s,f=part
दृष्टा दृश् pos=va,g=f,c=1,n=s,f=part
देवीः देवी pos=n,g=f,c=1,n=s
इति इति pos=i
विक्रान्तः विक्रम् pos=va,g=m,c=1,n=s,f=part
संक्षेपेण संक्षेप pos=n,g=m,c=3,n=s
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan