Original

हनूमांस्तु गुरून्वृद्धाञ्जाम्बवत्प्रमुखांस्तदा ।कुमारमङ्गदं चैव सोऽवन्दत महाकपिः ॥ २३ ॥

Segmented

हनुमन्त् तु गुरून् वृद्धाञ् जाम्बवत्-प्रमुखान् तदा कुमारम् अङ्गदम् च एव सो ऽवन्दत महा-कपिः

Analysis

Word Lemma Parse
हनुमन्त् हनुमन्त् pos=n,g=,c=1,n=s
तु तु pos=i
गुरून् गुरु pos=n,g=m,c=2,n=p
वृद्धाञ् वृद्ध pos=n,g=m,c=2,n=p
जाम्बवत् जाम्बवन्त् pos=n,comp=y
प्रमुखान् प्रमुख pos=a,g=m,c=2,n=p
तदा तदा pos=i
कुमारम् कुमार pos=n,g=m,c=2,n=s
अङ्गदम् अङ्गद pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽवन्दत वन्द् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
कपिः कपि pos=n,g=m,c=1,n=s