Original

विनेदुर्मुदिताः केचिच्चक्रुः किल किलां तथा ।हृष्टाः पादपशाखाश्च आनिन्युर्वानरर्षभाः ॥ २२ ॥

Segmented

विनेदुः मुदिताः केचिच् चक्रुः किलकिलाम् तथा हृष्टाः पादप-शाखाः च आनिन्युः वानर-ऋषभाः

Analysis

Word Lemma Parse
विनेदुः विनद् pos=v,p=3,n=p,l=lit
मुदिताः मुद् pos=va,g=m,c=1,n=p,f=part
केचिच् कश्चित् pos=n,g=m,c=1,n=p
चक्रुः कृ pos=v,p=3,n=p,l=lit
किलकिलाम् किलकिला pos=n,g=f,c=2,n=s
तथा तथा pos=i
हृष्टाः हृष् pos=va,g=m,c=1,n=p,f=part
पादप पादप pos=n,comp=y
शाखाः शाखा pos=n,g=f,c=2,n=p
pos=i
आनिन्युः आनी pos=v,p=3,n=p,l=lit
वानर वानर pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p