Original

परिवार्य च ते सर्वे परां प्रीतिमुपागताः ।प्रहृष्टवदनाः सर्वे तमरोगमुपागतम् ॥ २० ॥

Segmented

परिवार्य च ते सर्वे पराम् प्रीतिम् उपागताः प्रहृः-वदनाः सर्वे तम् अरोगम् उपागतम्

Analysis

Word Lemma Parse
परिवार्य परिवारय् pos=vi
pos=i
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
पराम् पर pos=n,g=f,c=2,n=s
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
उपागताः उपागम् pos=va,g=m,c=1,n=p,f=part
प्रहृः प्रहृष् pos=va,comp=y,f=part
वदनाः वदन pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
अरोगम् अरोग pos=a,g=m,c=2,n=s
उपागतम् उपागम् pos=va,g=m,c=2,n=s,f=part