Original

ततस्तु वेगवांस्तस्य गिरेर्गिरिनिभः कपिः ।निपपात महेन्द्रस्य शिखरे पादपाकुले ॥ १८ ॥

Segmented

ततस् तु वेगवत् तस्य गिरेः गिरि-निभः कपिः निपपात महेन्द्रस्य शिखरे पादप-आकुले

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
वेगवत् वेगवत् pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
गिरेः गिरि pos=n,g=m,c=6,n=s
गिरि गिरि pos=n,comp=y
निभः निभ pos=a,g=m,c=1,n=s
कपिः कपि pos=n,g=m,c=1,n=s
निपपात निपत् pos=v,p=3,n=s,l=lit
महेन्द्रस्य महेन्द्र pos=n,g=m,c=6,n=s
शिखरे शिखर pos=n,g=n,c=7,n=s
पादप पादप pos=n,comp=y
आकुले आकुल pos=a,g=n,c=7,n=s