Original

तमभ्रघनसंकाशमापतन्तं महाकपिम् ।दृष्ट्वा ते वानराः सर्वे तस्थुः प्राञ्जलयस्तदा ॥ १७ ॥

Segmented

तम् अभ्र-घन-संकाशम् आपतन्तम् महा-कपि दृष्ट्वा ते वानराः सर्वे तस्थुः प्राञ्जलयः तदा

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अभ्र अभ्र pos=n,comp=y
घन घन pos=n,comp=y
संकाशम् संकाश pos=n,g=m,c=2,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
कपि कपि pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
ते तद् pos=n,g=m,c=1,n=p
वानराः वानर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
तस्थुः स्था pos=v,p=3,n=p,l=lit
प्राञ्जलयः प्राञ्जलि pos=a,g=m,c=1,n=p
तदा तदा pos=i