Original

ते प्रीताः पादपाग्रेषु गृह्य शाखाः सुपुष्पिताः ।वासांसीव प्रकाशानि समाविध्यन्त वानराः ॥ १६ ॥

Segmented

ते प्रीताः पादप-अग्रेषु गृह्य शाखाः सु पुष्पिताः वासांसि इव प्रकाशानि समाविध्यन्त वानराः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
प्रीताः प्री pos=va,g=m,c=1,n=p,f=part
पादप पादप pos=n,comp=y
अग्रेषु अग्र pos=n,g=n,c=7,n=p
गृह्य ग्रह् pos=vi
शाखाः शाखा pos=n,g=f,c=2,n=p
सु सु pos=i
पुष्पिताः पुष्पित pos=a,g=f,c=2,n=p
वासांसि वासस् pos=n,g=n,c=2,n=p
इव इव pos=i
प्रकाशानि प्रकाश pos=a,g=n,c=2,n=p
समाविध्यन्त समाव्यध् pos=v,p=3,n=p,l=lan
वानराः वानर pos=n,g=m,c=1,n=p