Original

ते नगाग्रान्नगाग्राणि शिखराच्छिखराणि च ।प्रहृष्टाः समपद्यन्त हनूमन्तं दिदृक्षवः ॥ १५ ॥

Segmented

ते नग-अग्रात् नग-अग्राणि शिखरात् शिखरानि च प्रहृष्टाः समपद्यन्त हनूमन्तम् दिदृक्षवः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
नग नग pos=n,comp=y
अग्रात् अग्र pos=n,g=n,c=5,n=s
नग नग pos=n,comp=y
अग्राणि अग्र pos=n,g=n,c=2,n=p
शिखरात् शिखर pos=n,g=n,c=5,n=s
शिखरानि शिखर pos=n,g=n,c=2,n=p
pos=i
प्रहृष्टाः प्रहृष् pos=va,g=m,c=1,n=p,f=part
समपद्यन्त सम्पद् pos=v,p=3,n=p,l=lan
हनूमन्तम् हनुमन्त् pos=n,g=,c=2,n=s
दिदृक्षवः दिदृक्षु pos=a,g=m,c=1,n=p