Original

सर्वथा कृतकार्योऽसौ हनूमान्नात्र संशयः ।न ह्यस्याकृतकार्यस्य नाद एवंविधो भवेत् ॥ १३ ॥

Segmented

सर्वथा कृत-कार्यः ऽसौ हनुमन्त् न अत्र संशयः न हि अस्य अकृत-कार्यस्य नाद एवंविधो भवेत्

Analysis

Word Lemma Parse
सर्वथा सर्वथा pos=i
कृत कृ pos=va,comp=y,f=part
कार्यः कार्य pos=n,g=m,c=1,n=s
ऽसौ अदस् pos=n,g=m,c=1,n=s
हनुमन्त् हनुमन्त् pos=n,g=,c=1,n=s
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s
pos=i
हि हि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
अकृत अकृत pos=a,comp=y
कार्यस्य कार्य pos=n,g=m,c=6,n=s
नाद नाद pos=n,g=m,c=1,n=s
एवंविधो एवंविध pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin