Original

जाम्बवान्स हरिश्रेष्ठः प्रीतिसंहृष्टमानसः ।उपामन्त्र्य हरीन्सर्वानिदं वचनमब्रवीत् ॥ १२ ॥

Segmented

जाम्बवान् स हरि-श्रेष्ठः प्रीति-संहृषित-मानसः उपामन्त्र्य हरीन् सर्वान् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
जाम्बवान् जाम्बवन्त् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
हरि हरि pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
प्रीति प्रीति pos=n,comp=y
संहृषित संहृष् pos=va,comp=y,f=part
मानसः मानस pos=n,g=m,c=1,n=s
उपामन्त्र्य उपामन्त्रय् pos=vi
हरीन् हरि pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan