Original

निशम्य नदतो नादं वानरास्ते समन्ततः ।बभूवुरुत्सुकाः सर्वे सुहृद्दर्शनकाङ्क्षिणः ॥ ११ ॥

Segmented

निशम्य नदतो नादम् वानराः ते समन्ततः बभूवुः उत्सुकाः सर्वे सुहृद्-दर्शन-काङ्क्षिणः

Analysis

Word Lemma Parse
निशम्य निशामय् pos=vi
नदतो नद् pos=va,g=m,c=6,n=s,f=part
नादम् नाद pos=n,g=m,c=2,n=s
वानराः वानर pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
समन्ततः समन्ततः pos=i
बभूवुः भू pos=v,p=3,n=p,l=lit
उत्सुकाः उत्सुक pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
सुहृद् सुहृद् pos=n,comp=y
दर्शन दर्शन pos=n,comp=y
काङ्क्षिणः काङ्क्षिन् pos=a,g=m,c=1,n=p