Original

ततः स कपिशार्दूलः स्वामिसंदर्शनोत्सुकः ।आरुरोह गिरिश्रेष्ठमरिष्टमरिमर्दनः ॥ ९ ॥

Segmented

ततः स कपि-शार्दूलः स्वामि-संदर्शन-उत्सुकः आरुरोह गिरि-श्रेष्ठम् अरिष्टम् अरि-मर्दनः

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
कपि कपि pos=n,comp=y
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
स्वामि स्वामिन् pos=n,comp=y
संदर्शन संदर्शन pos=n,comp=y
उत्सुकः उत्सुक pos=a,g=m,c=1,n=s
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
गिरि गिरि pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
अरिष्टम् अरिष्ट pos=a,g=m,c=2,n=s
अरि अरि pos=n,comp=y
मर्दनः मर्दन pos=a,g=m,c=1,n=s