Original

तदर्थोपहितं वाक्यं प्रश्रितं हेतुसंहितम् ।निशम्य हनुमांस्तस्या वाक्यमुत्तरमब्रवीत् ॥ ६ ॥

Segmented

तद् अर्थ-उपहितम् वाक्यम् प्रश्रितम् हेतु-संहितम् निशम्य हनुमन्त् तस्याः वाक्यम् उत्तरम् अब्रवीत्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अर्थ अर्थ pos=n,comp=y
उपहितम् उपधा pos=va,g=n,c=2,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
प्रश्रितम् प्रश्रित pos=a,g=n,c=2,n=s
हेतु हेतु pos=n,comp=y
संहितम् संधा pos=va,g=n,c=2,n=s,f=part
निशम्य निशामय् pos=vi
हनुमन्त् हनुमन्त् pos=n,g=m,c=1,n=s
तस्याः तद् pos=n,g=f,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उत्तरम् उत्तर pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan