Original

तद्यथा तस्य विक्रान्तमनुरूपं महात्मनः ।भवत्याहवशूरस्य तत्त्वमेवोपपादय ॥ ५ ॥

Segmented

तद् यथा तस्य विक्रान्तम् अनुरूपम् महात्मनः भवति आहव-शूरस्य तत् त्वम् एव उपपादय

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
यथा यथा pos=i
तस्य तद् pos=n,g=m,c=6,n=s
विक्रान्तम् विक्रान्त pos=n,g=n,c=1,n=s
अनुरूपम् अनुरूप pos=a,g=n,c=1,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
भवति भू pos=v,p=3,n=s,l=lat
आहव आहव pos=n,comp=y
शूरस्य शूर pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
उपपादय उपपादय् pos=v,p=2,n=s,l=lot