Original

दशयोजनविस्तारस्त्रिंशद्योजनमुच्छ्रितः ।धरण्यां समतां यातः स बभूव धराधरः ॥ २६ ॥

Segmented

दश-योजन-विस्तारः त्रिंशत्-योजनम् उच्छ्रितः धरण्याम् समताम् यातः स बभूव धराधरः

Analysis

Word Lemma Parse
दश दशन् pos=n,comp=y
योजन योजन pos=n,comp=y
विस्तारः विस्तार pos=n,g=m,c=1,n=s
त्रिंशत् त्रिंशत् pos=n,comp=y
योजनम् योजन pos=n,g=n,c=2,n=s
उच्छ्रितः उच्छ्रि pos=va,g=m,c=1,n=s,f=part
धरण्याम् धरणी pos=n,g=f,c=7,n=s
समताम् समता pos=n,g=f,c=2,n=s
यातः या pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
धराधरः धराधर pos=n,g=m,c=1,n=s