Original

किंनरोरगगन्धर्वयक्षविद्याधरास्तथा ।पीडितं तं नगवरं त्यक्त्वा गगनमास्थिताः ॥ २४ ॥

Segmented

किन्नर-उरग-गन्धर्व-यक्ष-विद्याधराः तथा पीडितम् तम् नग-वरम् त्यक्त्वा गगनम् आस्थिताः

Analysis

Word Lemma Parse
किन्नर किंनर pos=n,comp=y
उरग उरग pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
यक्ष यक्ष pos=n,comp=y
विद्याधराः विद्याधर pos=n,g=m,c=1,n=p
तथा तथा pos=i
पीडितम् पीडय् pos=va,g=m,c=2,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
नग नग pos=n,comp=y
वरम् वर pos=a,g=m,c=2,n=s
त्यक्त्वा त्यज् pos=vi
गगनम् गगन pos=n,g=n,c=2,n=s
आस्थिताः आस्था pos=va,g=m,c=1,n=p,f=part