Original

स्रस्तव्याविद्धवसना व्याकुलीकृतभूषणा ।विद्याधर्यः समुत्पेतुः सहसा धरणीधरात् ॥ २२ ॥

Segmented

स्रस्त-व्याविद्ध-वसनाः व्याकुलीकृ-भूषणा विद्याधर्यः समुत्पेतुः सहसा धरणीधरात्

Analysis

Word Lemma Parse
स्रस्त स्रंस् pos=va,comp=y,f=part
व्याविद्ध व्याव्यध् pos=va,comp=y,f=part
वसनाः वसन pos=n,g=m,c=1,n=p
व्याकुलीकृ व्याकुलीकृ pos=va,comp=y,f=part
भूषणा भूषण pos=n,g=f,c=1,n=s
विद्याधर्यः विद्याधरी pos=n,g=f,c=1,n=p
समुत्पेतुः समुत्पत् pos=v,p=3,n=p,l=lit
सहसा सहस् pos=n,g=n,c=3,n=s
धरणीधरात् धरणीधर pos=n,g=m,c=5,n=s