Original

कन्दरोदरसंस्थानां पीडितानां महौजसाम् ।सिंहानां निनदो भीमो नभो भिन्दन्स शुश्रुवे ॥ २१ ॥

Segmented

कन्दर-उदर-संस्थानाम् पीडितानाम् महा-ओजस् सिंहानाम् निनदो भीमो नभो भिन्दन् स शुश्रुवे

Analysis

Word Lemma Parse
कन्दर कन्दर pos=n,comp=y
उदर उदर pos=n,comp=y
संस्थानाम् संस्थ pos=a,g=m,c=6,n=p
पीडितानाम् पीडय् pos=va,g=m,c=6,n=p,f=part
महा महत् pos=a,comp=y
ओजस् ओजस् pos=n,g=m,c=6,n=p
सिंहानाम् सिंह pos=n,g=m,c=6,n=p
निनदो निनद pos=n,g=m,c=1,n=s
भीमो भीम pos=a,g=m,c=1,n=s
नभो नभस् pos=n,g=n,c=2,n=s
भिन्दन् भिद् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
शुश्रुवे श्रु pos=v,p=3,n=s,l=lit