Original

तस्योरुवेगान्मथिताः पादपाः पुष्पशालिनः ।निपेतुर्भूतले रुग्णाः शक्रायुधहता इव ॥ २० ॥

Segmented

तस्य ऊरू-वेगात् मथिताः पादपाः पुष्प-शालिनः निपेतुः भू-तले रुग्णाः शक्र-आयुध-हताः इव

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
ऊरू ऊरु pos=n,comp=y
वेगात् वेग pos=n,g=m,c=5,n=s
मथिताः मथ् pos=va,g=m,c=1,n=p,f=part
पादपाः पादप pos=n,g=m,c=1,n=p
पुष्प पुष्प pos=n,comp=y
शालिनः शालिन् pos=a,g=m,c=1,n=p
निपेतुः निपत् pos=v,p=3,n=p,l=lit
भू भू pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s
रुग्णाः रुज् pos=va,g=m,c=1,n=p,f=part
शक्र शक्र pos=n,comp=y
आयुध आयुध pos=n,comp=y
हताः हन् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i