Original

स तदा पीडितस्तेन कपिना पर्वतोत्तमः ।ररास सह तैर्भूतैः प्राविशद्वसुधातलम् ।कम्पमानैश्च शिखरैः पतद्भिरपि च द्रुमैः ॥ १९ ॥

Segmented

स तदा पीडितः तेन कपिना पर्वत-उत्तमः ररास सह तैः भूतैः प्राविशद् वसुधा-तलम् कम्प् च शिखरैः पतद्भिः अपि च द्रुमैः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तदा तदा pos=i
पीडितः पीडय् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
कपिना कपि pos=n,g=m,c=3,n=s
पर्वत पर्वत pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
ररास रस् pos=v,p=3,n=s,l=lit
सह सह pos=i
तैः तद् pos=n,g=n,c=3,n=p
भूतैः भूत pos=n,g=n,c=3,n=p
प्राविशद् प्रविश् pos=v,p=3,n=s,l=lan
वसुधा वसुधा pos=n,comp=y
तलम् तल pos=n,g=m,c=2,n=s
कम्प् कम्प् pos=va,g=m,c=3,n=p,f=part
pos=i
शिखरैः शिखर pos=n,g=m,c=3,n=p
पतद्भिः पत् pos=va,g=m,c=3,n=p,f=part
अपि अपि pos=i
pos=i
द्रुमैः द्रुम pos=n,g=m,c=3,n=p