Original

स मारुत इवाकाशं मारुतस्यात्मसंभवः ।प्रपेदे हरिशार्दूलो दक्षिणादुत्तरां दिशम् ॥ १८ ॥

Segmented

स मारुत इव आकाशम् मारुतस्य आत्मसम्भवः प्रपेदे हरि-शार्दूलः दक्षिणाद् उत्तराम् दिशम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मारुत मारुत pos=n,g=m,c=1,n=s
इव इव pos=i
आकाशम् आकाश pos=n,g=m,c=2,n=s
मारुतस्य मारुत pos=n,g=m,c=6,n=s
आत्मसम्भवः आत्मसम्भव pos=n,g=m,c=1,n=s
प्रपेदे प्रपद् pos=v,p=3,n=s,l=lit
हरि हरि pos=n,comp=y
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
दक्षिणाद् दक्षिण pos=a,g=m,c=5,n=s
उत्तराम् उत्तर pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s